संघ-वन्दना



सुपटिपन्नी भगवतो सावकसंघों, उजुपटिपन्नो भगवतो सावकसंघों,

जायपटिपन्नो भगवतो सावकसंघो, सामीचिपटिपन्नो भगवतो सावकसंघों,

आहुनेय्यो, पाहुनेय्यो, दक्खिनेय्यो, अञ्जलिकरणीयो, अनुत्तरं पुञ्जक्खेत्तं लोकस्सा ति ।

संघ जीवितपरियन्तं सरणं गच्छामि ।। 1 ।।

ये च संघा अतीता च, ये च संघा अनागता । पच्चुप्पन्ना च ये संघा, अहं वन्दामि सब्बदा ।। 2 ।।

नत्थि मे सरणं अञं संघो मे सरणं वरं । एतेन सच्चवज्जेन होतु मे जयमङ्गलं ।। 3 ।।

उत्तमङ्गेन वन्देहं सघंच तिविधुत्तमं। संघे यो खलितो दोसो संघो खमतु तं ममं ।। 4 ।।

संघो विसुध्दो वर दक्खिणेय्यो, सन्तिन्द्रियो सब्बमलप्पहिनो । गुणेहिनकेही समिध्दिपत्तो, अनासवो तं पणमामि संघं ।। 5 ।।

Leave a Comment